Type Here to Get Search Results !

Sanskrit Vyakaran Class 10 Solutions चित्राधारितम् वर्णनम्

Sanskrit Vyakaran Class 10 Solutions चित्राधारितम् वर्णनम्

पञ्चसु संस्कृतवाक्येषु मञ्जूषापदसहायतया अधोलिखितं चित्रवर्णनं कुरुत

(पाँच संस्कृत वाक्यों में मञ्जूषा के शब्दों की सहायता से निम्नलिखित चित्र का वर्णन कीजिए)
(Describe the following picture in five Sanskrit sentences with the help of words given in the box)

प्रश्न 1
अधः प्रदत्तम् चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च संस्कृतवाक्यानि लिखत। (CBSE 2018)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 1
मञ्जूषा – उद्यानम्, अस्माकं, मालाकारः, भ्रमन्ति, जीवनाधार, सन्ति, वृक्षारोपणम्, अनेकानि, विकसन्ति, इदम्, करोति।
उत्तर:
(i) इदम् चित्रम् उद्यानस्य अस्ति।
(ii) उद्याने मालाकारः पादपं रोपयति।
(iii) पादपेषु अनेकानि सुन्दराणि पुष्पाणि विकसन्ति।
(iv) वृक्षम् एव अस्माकं जीवनाधारम् अस्ति।
(v) अतएव अस्माभिः वृक्षारोपणम् करणीयम्।

प्रश्न 2.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत। (CBSE 2018)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 2
मञ्जूषा : वाटिकायाम्, पशवः, परस्परं, वृक्षः, तडागस्य, जलम्, समीपे, आगत्य, पिबन्ति, पक्षिणः, अपि, भल्लूकः, कुरङ्गः।
उत्तर:
(i) इदम् चित्रम् तडागस्य अस्ति।
(ii) सर्वे पशवः पक्षिणः च अत्र आगत्य जलं पिबन्ति।
(iii) तडागस्य समीपे अनेके वृक्षाः सन्ति।
(iv) कुरङ्गः, भल्लूकः हरिणः च वाटिकायाम् विचरन्ति।
(v) प्रकृतेः शोभा रमणीया अस्ति।


    प्रश्न 3.
    अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिखत। (CBSE 2018)
    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 3
    मञ्जूषा -उड्डीयते, नरम्, कूपात्, पाययति, काकः, गगने खगाः, जलं, वृक्षस्य, एका महिला, रज्ज्वा, प्रतीक्षते, निष्कासयति, उपरि, द्विमहिले।
    उत्तर:
    (i) अस्मिन् चित्रे ग्रामस्य दृश्यम् अस्ति।
    (ii) एका महिला रज्ज्वा कूपात् जलम् निष्कासयति। चित्राधारितं वर्णनम्
    (iii) महिला नरम् जलं पाययति।
    (iv) द्वे महिले पंक्तौ प्रतीक्षते।
    (v) गगने खगाः उड्डीयन्ते।

    प्रश्न 4
    प्रदत्तं चित्रं ध्यानेन दृष्ट्वा मञ्जूषातः पदानि चित्वा पञ्च संस्कृतवाक्यानि रचयत- (CBSE 2015)
    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 4
    मञ्जूषा – वर्षाकालः, अस्ति, बालकाः, बालिकाः च, क्रीडन्ति, कृष्णमेघाः, आकाशः, वृक्षाः, सन्ति, दोलायां, दूरे, गृहाणि, पत्राणि, शाखाः, आनन्दम्, अनुभवन्ति, जलबिन्दवः पतन्ति, उल्लासस्य, वातावरणं, दृश्यते।
    उत्तर:
    (i) इदम् वर्षाकालस्य चित्रम् अस्ति।
    (ii) आकाशः कृष्णमेघैः आच्छादितः अस्ति।
    (iii) बालिकाः दोलायाम् दोलयन्ति।
    (iv) सर्वे बालकाः आनन्दम् अनुभवन्ति।
    (v) सर्वत्र उल्लासस्य वातावरणं दृश्यते।

    प्रश्न 5
    चित्रं वीक्ष्य मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च संस्कृतवाक्यानि रचयत। (CBSE 2015)
    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 5
    मञ्जूषा :चलभाषितयन्त्रम् (मोबाइलफोन), मोटरसाइकिलयानेन, दुरुपयोगः, घातकः, दुर्घटना, मार्गे, यात्रायां, सम्भाविता, नियमस्य, सहसा, उल्लंघनम्, दण्डनीयः।
    उत्तर:
    (i) अस्मिन् चित्रे एकः युवक: मोटरसाइकिलयानं चालयति।
    (ii) सः चलभाषितयन्त्रस्य दुरुपयोगं करोति।
    (iii) युवकः नियमस्य उल्लंघनं करोति।
    (iv) युवकः मोटरसाइकिलयानेन मार्गे गच्छति।
    (v) मार्गे दुर्घटना सम्भाविता भवति।

    प्रश्न 6.
    मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि लिखत। (CBSE 2014)
    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 6

    मञ्जूषा: राजा, सिंहासने, पंडितः, राजसभा, सेविका, तिष्ठति, सुसज्जितः, चिन्तितः, अङ्गरक्षक: पृच्छति, पश्यति, स्तम्भः, हस्ते, सुखेन।
    उत्तर:
    (i) इदम् राजसभायाः चित्रम् अस्ति।
    (ii) राजसभायाम् सुसज्जितः स्तम्भः अस्ति।
    (iii) राजा सुखेन सिंहासने तिष्ठति।
    (iv) अत्र एकः अङ्गरक्षकः एका सेविका च स्तः।
    (v) चिन्तितः पण्डितः नृपम् पृच्छति।

    प्रश्न 7.
    अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन लिखत
    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 7
    मञ्जूषा :उपवनम्, बालिकाः, वृक्षाः, पादपाः, प्रसन्नाः, पञ्च, अस्ति, सन्ति, क्रीडन्ति, कन्दुकेन, शोभन्ते, पर्वताः, पक्षिणः, आकाशे, पश्यन्ति, भ्रमन्ति, परिवेशः, सुन्दरः।
    उत्तर:
    (i) इदम् चित्रम् उपवनस्य अस्ति।
    (ii) आकाशे पक्षिणः इतस्ततः उत्पतन्ति।
    (iii) अत्र वृक्षाः पादपाः पर्वताः च शोभन्ते।
    (iv) पञ्च बालिकाः कन्दुकेन क्रीडन्ति।
    (v) उपवनस्य परिवेशः सुन्दरः अस्ति

    प्रश्न 8.
    पञ्चसु संस्कृतवाक्येषु मञ्जूषापदसहायतया अधोलिखितं चित्रवर्णनं कुरुत (CBSE 2008)
    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 8
    मञ्जूषा :ग्रन्थालयस्य, पुस्तकानि, चित्रं, जनाः, इदं, पठन्ति, अत्र, अनेकानि, सन्ति, समाचारपत्रम्, व्यजनानि, पुस्तकालये, ग्रन्थपालौ, पुस्तककपाटिका।
    उत्तर:
    (क) एतत् चित्रं ग्रन्थालयस्य दृश्यं दर्शयति ।
    (ख) पुस्तककपाटिकायां पंक्तिबद्धानि पुस्तकानि सज्जितानि सन्ति
    (ग) उपरि व्यजनानि चलन्ति अधः च जनाः पुस्तकानि समाचार-पत्राणि वा पठन्ति।
    (घ) उपनेत्रं धारयन् ग्रंथपालः जनान् ईक्षते।
    (ङ) पुस्तकालये द्वौ छात्रौ मनोयोगेन पुस्तकानि पठतः।

    प्रश्न 9.
    मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखत। (CBSE 2012)
    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 9
    मञ्जूषा : नारिकेलस्य, वृक्षाः, मधुराणि, फलानि, जलयुक्तम्, नरः, हस्ते, आरोहति, त्रोटयितुम्, एकम्, फलम्, कुशलः, स्वास्थ्यवर्धकानि
    उत्तर:
    (i) अस्मिन् चित्रे नारिकेलस्य वृक्षाः दृश्यन्ते।
    (ii) नारिकेलस्य फलानि मधुराणि स्वास्थ्यवर्धकानि च भवन्ति।
    (iii) नारिकेलम् जलयुक्तम् भवति।
    (iv) एकः कुशलः नरः एकम् फलम् त्रोटयितुम् वृक्षं आरोहति।
    (v) नारिकेलस्य वृक्षाः सघनाः दीर्घाः च भवन्ति।

    प्रश्न 10.
    अधोदत्तं चित्रं दृष्ट्वा प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृते लिखत।

    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 10
    मञ्जूषा : समूहे, कार्यम्, संगणकयन्त्रम्, विचारविमर्शम्, आसन्दिकां, कुर्वन्ति, सह, उपविशन्ति, कक्षे, मञ्चके, उपरि, प्रसन्नाः, दृश्यन्ते, महिलाः, कार्यरताः, मिलित्वा
    उत्तर:
    (i) इदम् एकस्य कार्यालयस्य चित्रं अस्ति।
    (ii) कक्षे महिलाः पुरुषाः च आसन्दिकां उपविशन्ति।
    (iii) मञ्चके उपरि संगणकयन्त्राणि सन्ति।
    (iv) सर्वे जनाः मिलित्वा विचारविमर्शम् कुर्वन्ति।
    (v) समूहे कार्यरताः महिलाः प्रसन्नाः दृश्यन्ते।

    प्रश्न 11.
    मञ्जूषायां दत्तानां शब्दानां सहायतया चित्रं दृष्ट्वा संस्कृते पञ्च वाक्यानि लिखत- (CBSE 2012)
    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 11
    मञ्जूषा : वृष्टिकारणात्, जलमग्नाः, सर्वत्र, मन्दं चलन्ति, द्विचक्रिका, तैलवाहनानि, मार्गाः, चलति, चालयन्ति, कष्टम्, अनुभवन्ति, जलप्लावः, तरन्ति वा, इति, भ्रमः।
    उत्तर:
    (i) अस्मिन् चित्रे वृष्टिकारणात् जलमग्नाः मार्गाः दृश्यन्ते।
    (ii) जनाः कष्टेन वाहनानि चालयन्ति।
    (iii) कारयानानि बसयानानि च मन्दं चलन्ति।
    (iv) जलमग्ने मार्गे जनाः व्याकुलाः सन्ति।
    (v) तैलवाहनानि चलन्ति तरन्ति वा इति भ्रमः।

    प्रश्न 12
    अधोदत्तं चित्र दृष्ट्वा प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृते लिखत। (CBSE 2012)
    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 12
    मञ्जूषा : परिवारस्य, आसन्दिका, फलानि, कुर्वन्ति, जलम्, सदस्याः, करण्डके, तिष्ठन्ति, स्थाल्याम्, पात्राणि, बालकः, पश्यति, प्रसन्नचित्ता, हस्ते, जलपात्रम्, मञ्चके, दृश्यन्ते।
    उत्तर:
    (i) एतत् चित्रम् भोजनकक्षस्य अस्ति।
    (ii) परिवारस्य सदस्याः आसन्दिकायाम् तिष्ठन्ति।
    (iii) करण्डके मधुराणि फलानि सन्ति।
    (iv) मञ्चके पात्राणि भोजनानि च दृश्यन्ते।
    (v) पुरुषस्य हस्ते जलपात्रम् अस्ति।

    प्रश्न 13.
    चित्रं आधृत्य अधः प्रदत्त-शब्दसूची-सहायतया संस्कृते पञ्चवाक्यानि लिखत (CBSE 2012)
    Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 13
    मञ्जूषा :ऐतिहासिकन्यासः, कुतुब मीनारः, दिल्लीस्थः, प्राचीनः, परितः, वृक्षाः, पर्यटकाः, आकर्षण-केन्द्रम् , अवशेषाः, आगच्छन्ति, अस्ति, दृश्यन्ते, स्मारकम्, पर्यटनस्थलम्
    चित्राधारितं वर्णनम्
    उत्तर:
    (i) अस्मिन् चित्रे दिल्लीस्थः ऐतिहासिकन्यासः कुतुबमीनारः अस्ति।
    (ii) एतत् पर्यटनस्थलम् पर्यटकानाम् आकर्षण केन्द्रम् अस्ति।
    (iii) अत्र प्राचीनाः अवशेषाः अपि दृश्यन्ते।
    (iv) स्मारकम् परितः वृक्षाः सन्ति।
    (v) पर्यटकाः कुतुबमीनारं द्रष्टुम् आगच्छन्ति।

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 1

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 2

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 3

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 4

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 5

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 6

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 7

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 8

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 9

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 10

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 11

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 12

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 13

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 14

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 15

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 16

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 17

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 18

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 19

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 20

    अभ्यासार्थम्

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 21

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 22

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 23

    NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 24

    Post a Comment

    0 Comments